Declension table of ?uddruta

Deva

MasculineSingularDualPlural
Nominativeuddrutaḥ uddrutau uddrutāḥ
Vocativeuddruta uddrutau uddrutāḥ
Accusativeuddrutam uddrutau uddrutān
Instrumentaluddrutena uddrutābhyām uddrutaiḥ uddrutebhiḥ
Dativeuddrutāya uddrutābhyām uddrutebhyaḥ
Ablativeuddrutāt uddrutābhyām uddrutebhyaḥ
Genitiveuddrutasya uddrutayoḥ uddrutānām
Locativeuddrute uddrutayoḥ uddruteṣu

Compound uddruta -

Adverb -uddrutam -uddrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria