Declension table of ?uddrāva

Deva

NeuterSingularDualPlural
Nominativeuddrāvam uddrāve uddrāvāṇi
Vocativeuddrāva uddrāve uddrāvāṇi
Accusativeuddrāvam uddrāve uddrāvāṇi
Instrumentaluddrāveṇa uddrāvābhyām uddrāvaiḥ
Dativeuddrāvāya uddrāvābhyām uddrāvebhyaḥ
Ablativeuddrāvāt uddrāvābhyām uddrāvebhyaḥ
Genitiveuddrāvasya uddrāvayoḥ uddrāvāṇām
Locativeuddrāve uddrāvayoḥ uddrāveṣu

Compound uddrāva -

Adverb -uddrāvam -uddrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria