Declension table of ?uddrāva

Deva

MasculineSingularDualPlural
Nominativeuddrāvaḥ uddrāvau uddrāvāḥ
Vocativeuddrāva uddrāvau uddrāvāḥ
Accusativeuddrāvam uddrāvau uddrāvān
Instrumentaluddrāveṇa uddrāvābhyām uddrāvaiḥ uddrāvebhiḥ
Dativeuddrāvāya uddrāvābhyām uddrāvebhyaḥ
Ablativeuddrāvāt uddrāvābhyām uddrāvebhyaḥ
Genitiveuddrāvasya uddrāvayoḥ uddrāvāṇām
Locativeuddrāve uddrāvayoḥ uddrāveṣu

Compound uddrāva -

Adverb -uddrāvam -uddrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria