Declension table of ?udditā

Deva

FeminineSingularDualPlural
Nominativeudditā uddite udditāḥ
Vocativeuddite uddite udditāḥ
Accusativeudditām uddite udditāḥ
Instrumentaludditayā udditābhyām udditābhiḥ
Dativeudditāyai udditābhyām udditābhyaḥ
Ablativeudditāyāḥ udditābhyām udditābhyaḥ
Genitiveudditāyāḥ udditayoḥ udditānām
Locativeudditāyām udditayoḥ udditāsu

Adverb -udditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria