Declension table of ?uddita

Deva

MasculineSingularDualPlural
Nominativeudditaḥ udditau udditāḥ
Vocativeuddita udditau udditāḥ
Accusativeudditam udditau udditān
Instrumentaludditena udditābhyām udditaiḥ udditebhiḥ
Dativeudditāya udditābhyām udditebhyaḥ
Ablativeudditāt udditābhyām udditebhyaḥ
Genitiveudditasya udditayoḥ udditānām
Locativeuddite udditayoḥ udditeṣu

Compound uddita -

Adverb -udditam -udditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria