Declension table of ?uddīpti

Deva

FeminineSingularDualPlural
Nominativeuddīptiḥ uddīptī uddīptayaḥ
Vocativeuddīpte uddīptī uddīptayaḥ
Accusativeuddīptim uddīptī uddīptīḥ
Instrumentaluddīptyā uddīptibhyām uddīptibhiḥ
Dativeuddīptyai uddīptaye uddīptibhyām uddīptibhyaḥ
Ablativeuddīptyāḥ uddīpteḥ uddīptibhyām uddīptibhyaḥ
Genitiveuddīptyāḥ uddīpteḥ uddīptyoḥ uddīptīnām
Locativeuddīptyām uddīptau uddīptyoḥ uddīptiṣu

Compound uddīpti -

Adverb -uddīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria