Declension table of ?uddīptā

Deva

FeminineSingularDualPlural
Nominativeuddīptā uddīpte uddīptāḥ
Vocativeuddīpte uddīpte uddīptāḥ
Accusativeuddīptām uddīpte uddīptāḥ
Instrumentaluddīptayā uddīptābhyām uddīptābhiḥ
Dativeuddīptāyai uddīptābhyām uddīptābhyaḥ
Ablativeuddīptāyāḥ uddīptābhyām uddīptābhyaḥ
Genitiveuddīptāyāḥ uddīptayoḥ uddīptānām
Locativeuddīptāyām uddīptayoḥ uddīptāsu

Adverb -uddīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria