Declension table of ?uddīpta

Deva

MasculineSingularDualPlural
Nominativeuddīptaḥ uddīptau uddīptāḥ
Vocativeuddīpta uddīptau uddīptāḥ
Accusativeuddīptam uddīptau uddīptān
Instrumentaluddīptena uddīptābhyām uddīptaiḥ uddīptebhiḥ
Dativeuddīptāya uddīptābhyām uddīptebhyaḥ
Ablativeuddīptāt uddīptābhyām uddīptebhyaḥ
Genitiveuddīptasya uddīptayoḥ uddīptānām
Locativeuddīpte uddīptayoḥ uddīpteṣu

Compound uddīpta -

Adverb -uddīptam -uddīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria