Declension table of uddīpana

Deva

NeuterSingularDualPlural
Nominativeuddīpanam uddīpane uddīpanāni
Vocativeuddīpana uddīpane uddīpanāni
Accusativeuddīpanam uddīpane uddīpanāni
Instrumentaluddīpanena uddīpanābhyām uddīpanaiḥ
Dativeuddīpanāya uddīpanābhyām uddīpanebhyaḥ
Ablativeuddīpanāt uddīpanābhyām uddīpanebhyaḥ
Genitiveuddīpanasya uddīpanayoḥ uddīpanānām
Locativeuddīpane uddīpanayoḥ uddīpaneṣu

Compound uddīpana -

Adverb -uddīpanam -uddīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria