Declension table of uddīpana

Deva

MasculineSingularDualPlural
Nominativeuddīpanaḥ uddīpanau uddīpanāḥ
Vocativeuddīpana uddīpanau uddīpanāḥ
Accusativeuddīpanam uddīpanau uddīpanān
Instrumentaluddīpanena uddīpanābhyām uddīpanaiḥ uddīpanebhiḥ
Dativeuddīpanāya uddīpanābhyām uddīpanebhyaḥ
Ablativeuddīpanāt uddīpanābhyām uddīpanebhyaḥ
Genitiveuddīpanasya uddīpanayoḥ uddīpanānām
Locativeuddīpane uddīpanayoḥ uddīpaneṣu

Compound uddīpana -

Adverb -uddīpanam -uddīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria