Declension table of ?uddīpa

Deva

NeuterSingularDualPlural
Nominativeuddīpam uddīpe uddīpāni
Vocativeuddīpa uddīpe uddīpāni
Accusativeuddīpam uddīpe uddīpāni
Instrumentaluddīpena uddīpābhyām uddīpaiḥ
Dativeuddīpāya uddīpābhyām uddīpebhyaḥ
Ablativeuddīpāt uddīpābhyām uddīpebhyaḥ
Genitiveuddīpasya uddīpayoḥ uddīpānām
Locativeuddīpe uddīpayoḥ uddīpeṣu

Compound uddīpa -

Adverb -uddīpam -uddīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria