Declension table of ?uddīpa

Deva

MasculineSingularDualPlural
Nominativeuddīpaḥ uddīpau uddīpāḥ
Vocativeuddīpa uddīpau uddīpāḥ
Accusativeuddīpam uddīpau uddīpān
Instrumentaluddīpena uddīpābhyām uddīpaiḥ uddīpebhiḥ
Dativeuddīpāya uddīpābhyām uddīpebhyaḥ
Ablativeuddīpāt uddīpābhyām uddīpebhyaḥ
Genitiveuddīpasya uddīpayoḥ uddīpānām
Locativeuddīpe uddīpayoḥ uddīpeṣu

Compound uddīpa -

Adverb -uddīpam -uddīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria