Declension table of ?uddīkṣā

Deva

FeminineSingularDualPlural
Nominativeuddīkṣā uddīkṣe uddīkṣāḥ
Vocativeuddīkṣe uddīkṣe uddīkṣāḥ
Accusativeuddīkṣām uddīkṣe uddīkṣāḥ
Instrumentaluddīkṣayā uddīkṣābhyām uddīkṣābhiḥ
Dativeuddīkṣāyai uddīkṣābhyām uddīkṣābhyaḥ
Ablativeuddīkṣāyāḥ uddīkṣābhyām uddīkṣābhyaḥ
Genitiveuddīkṣāyāḥ uddīkṣayoḥ uddīkṣāṇām
Locativeuddīkṣāyām uddīkṣayoḥ uddīkṣāsu

Adverb -uddīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria