Declension table of ?uddidhīrṣu

Deva

MasculineSingularDualPlural
Nominativeuddidhīrṣuḥ uddidhīrṣū uddidhīrṣavaḥ
Vocativeuddidhīrṣo uddidhīrṣū uddidhīrṣavaḥ
Accusativeuddidhīrṣum uddidhīrṣū uddidhīrṣūn
Instrumentaluddidhīrṣuṇā uddidhīrṣubhyām uddidhīrṣubhiḥ
Dativeuddidhīrṣave uddidhīrṣubhyām uddidhīrṣubhyaḥ
Ablativeuddidhīrṣoḥ uddidhīrṣubhyām uddidhīrṣubhyaḥ
Genitiveuddidhīrṣoḥ uddidhīrṣvoḥ uddidhīrṣūṇām
Locativeuddidhīrṣau uddidhīrṣvoḥ uddidhīrṣuṣu

Compound uddidhīrṣu -

Adverb -uddidhīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria