Declension table of ?uddiṣṭā

Deva

FeminineSingularDualPlural
Nominativeuddiṣṭā uddiṣṭe uddiṣṭāḥ
Vocativeuddiṣṭe uddiṣṭe uddiṣṭāḥ
Accusativeuddiṣṭām uddiṣṭe uddiṣṭāḥ
Instrumentaluddiṣṭayā uddiṣṭābhyām uddiṣṭābhiḥ
Dativeuddiṣṭāyai uddiṣṭābhyām uddiṣṭābhyaḥ
Ablativeuddiṣṭāyāḥ uddiṣṭābhyām uddiṣṭābhyaḥ
Genitiveuddiṣṭāyāḥ uddiṣṭayoḥ uddiṣṭānām
Locativeuddiṣṭāyām uddiṣṭayoḥ uddiṣṭāsu

Adverb -uddiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria