Declension table of ?uddhya

Deva

MasculineSingularDualPlural
Nominativeuddhyaḥ uddhyau uddhyāḥ
Vocativeuddhya uddhyau uddhyāḥ
Accusativeuddhyam uddhyau uddhyān
Instrumentaluddhyena uddhyābhyām uddhyaiḥ uddhyebhiḥ
Dativeuddhyāya uddhyābhyām uddhyebhyaḥ
Ablativeuddhyāt uddhyābhyām uddhyebhyaḥ
Genitiveuddhyasya uddhyayoḥ uddhyānām
Locativeuddhye uddhyayoḥ uddhyeṣu

Compound uddhya -

Adverb -uddhyam -uddhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria