Declension table of uddhvaṃsana

Deva

NeuterSingularDualPlural
Nominativeuddhvaṃsanam uddhvaṃsane uddhvaṃsanāni
Vocativeuddhvaṃsana uddhvaṃsane uddhvaṃsanāni
Accusativeuddhvaṃsanam uddhvaṃsane uddhvaṃsanāni
Instrumentaluddhvaṃsanena uddhvaṃsanābhyām uddhvaṃsanaiḥ
Dativeuddhvaṃsanāya uddhvaṃsanābhyām uddhvaṃsanebhyaḥ
Ablativeuddhvaṃsanāt uddhvaṃsanābhyām uddhvaṃsanebhyaḥ
Genitiveuddhvaṃsanasya uddhvaṃsanayoḥ uddhvaṃsanānām
Locativeuddhvaṃsane uddhvaṃsanayoḥ uddhvaṃsaneṣu

Compound uddhvaṃsana -

Adverb -uddhvaṃsanam -uddhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria