Declension table of ?uddhūti

Deva

FeminineSingularDualPlural
Nominativeuddhūtiḥ uddhūtī uddhūtayaḥ
Vocativeuddhūte uddhūtī uddhūtayaḥ
Accusativeuddhūtim uddhūtī uddhūtīḥ
Instrumentaluddhūtyā uddhūtibhyām uddhūtibhiḥ
Dativeuddhūtyai uddhūtaye uddhūtibhyām uddhūtibhyaḥ
Ablativeuddhūtyāḥ uddhūteḥ uddhūtibhyām uddhūtibhyaḥ
Genitiveuddhūtyāḥ uddhūteḥ uddhūtyoḥ uddhūtīnām
Locativeuddhūtyām uddhūtau uddhūtyoḥ uddhūtiṣu

Compound uddhūti -

Adverb -uddhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria