Declension table of ?uddhūtapāpā

Deva

FeminineSingularDualPlural
Nominativeuddhūtapāpā uddhūtapāpe uddhūtapāpāḥ
Vocativeuddhūtapāpe uddhūtapāpe uddhūtapāpāḥ
Accusativeuddhūtapāpām uddhūtapāpe uddhūtapāpāḥ
Instrumentaluddhūtapāpayā uddhūtapāpābhyām uddhūtapāpābhiḥ
Dativeuddhūtapāpāyai uddhūtapāpābhyām uddhūtapāpābhyaḥ
Ablativeuddhūtapāpāyāḥ uddhūtapāpābhyām uddhūtapāpābhyaḥ
Genitiveuddhūtapāpāyāḥ uddhūtapāpayoḥ uddhūtapāpānām
Locativeuddhūtapāpāyām uddhūtapāpayoḥ uddhūtapāpāsu

Adverb -uddhūtapāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria