Declension table of ?uddhūtapāpa

Deva

NeuterSingularDualPlural
Nominativeuddhūtapāpam uddhūtapāpe uddhūtapāpāni
Vocativeuddhūtapāpa uddhūtapāpe uddhūtapāpāni
Accusativeuddhūtapāpam uddhūtapāpe uddhūtapāpāni
Instrumentaluddhūtapāpena uddhūtapāpābhyām uddhūtapāpaiḥ
Dativeuddhūtapāpāya uddhūtapāpābhyām uddhūtapāpebhyaḥ
Ablativeuddhūtapāpāt uddhūtapāpābhyām uddhūtapāpebhyaḥ
Genitiveuddhūtapāpasya uddhūtapāpayoḥ uddhūtapāpānām
Locativeuddhūtapāpe uddhūtapāpayoḥ uddhūtapāpeṣu

Compound uddhūtapāpa -

Adverb -uddhūtapāpam -uddhūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria