Declension table of ?uddhūtapāpa

Deva

MasculineSingularDualPlural
Nominativeuddhūtapāpaḥ uddhūtapāpau uddhūtapāpāḥ
Vocativeuddhūtapāpa uddhūtapāpau uddhūtapāpāḥ
Accusativeuddhūtapāpam uddhūtapāpau uddhūtapāpān
Instrumentaluddhūtapāpena uddhūtapāpābhyām uddhūtapāpaiḥ uddhūtapāpebhiḥ
Dativeuddhūtapāpāya uddhūtapāpābhyām uddhūtapāpebhyaḥ
Ablativeuddhūtapāpāt uddhūtapāpābhyām uddhūtapāpebhyaḥ
Genitiveuddhūtapāpasya uddhūtapāpayoḥ uddhūtapāpānām
Locativeuddhūtapāpe uddhūtapāpayoḥ uddhūtapāpeṣu

Compound uddhūtapāpa -

Adverb -uddhūtapāpam -uddhūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria