Declension table of uddhūta

Deva

NeuterSingularDualPlural
Nominativeuddhūtam uddhūte uddhūtāni
Vocativeuddhūta uddhūte uddhūtāni
Accusativeuddhūtam uddhūte uddhūtāni
Instrumentaluddhūtena uddhūtābhyām uddhūtaiḥ
Dativeuddhūtāya uddhūtābhyām uddhūtebhyaḥ
Ablativeuddhūtāt uddhūtābhyām uddhūtebhyaḥ
Genitiveuddhūtasya uddhūtayoḥ uddhūtānām
Locativeuddhūte uddhūtayoḥ uddhūteṣu

Compound uddhūta -

Adverb -uddhūtam -uddhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria