Declension table of ?uddhūnana

Deva

NeuterSingularDualPlural
Nominativeuddhūnanam uddhūnane uddhūnanāni
Vocativeuddhūnana uddhūnane uddhūnanāni
Accusativeuddhūnanam uddhūnane uddhūnanāni
Instrumentaluddhūnanena uddhūnanābhyām uddhūnanaiḥ
Dativeuddhūnanāya uddhūnanābhyām uddhūnanebhyaḥ
Ablativeuddhūnanāt uddhūnanābhyām uddhūnanebhyaḥ
Genitiveuddhūnanasya uddhūnanayoḥ uddhūnanānām
Locativeuddhūnane uddhūnanayoḥ uddhūnaneṣu

Compound uddhūnana -

Adverb -uddhūnanam -uddhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria