Declension table of ?uddhūmāyita

Deva

MasculineSingularDualPlural
Nominativeuddhūmāyitaḥ uddhūmāyitau uddhūmāyitāḥ
Vocativeuddhūmāyita uddhūmāyitau uddhūmāyitāḥ
Accusativeuddhūmāyitam uddhūmāyitau uddhūmāyitān
Instrumentaluddhūmāyitena uddhūmāyitābhyām uddhūmāyitaiḥ uddhūmāyitebhiḥ
Dativeuddhūmāyitāya uddhūmāyitābhyām uddhūmāyitebhyaḥ
Ablativeuddhūmāyitāt uddhūmāyitābhyām uddhūmāyitebhyaḥ
Genitiveuddhūmāyitasya uddhūmāyitayoḥ uddhūmāyitānām
Locativeuddhūmāyite uddhūmāyitayoḥ uddhūmāyiteṣu

Compound uddhūmāyita -

Adverb -uddhūmāyitam -uddhūmāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria