Declension table of ?uddhūlana

Deva

NeuterSingularDualPlural
Nominativeuddhūlanam uddhūlane uddhūlanāni
Vocativeuddhūlana uddhūlane uddhūlanāni
Accusativeuddhūlanam uddhūlane uddhūlanāni
Instrumentaluddhūlanena uddhūlanābhyām uddhūlanaiḥ
Dativeuddhūlanāya uddhūlanābhyām uddhūlanebhyaḥ
Ablativeuddhūlanāt uddhūlanābhyām uddhūlanebhyaḥ
Genitiveuddhūlanasya uddhūlanayoḥ uddhūlanānām
Locativeuddhūlane uddhūlanayoḥ uddhūlaneṣu

Compound uddhūlana -

Adverb -uddhūlanam -uddhūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria