Declension table of ?uddhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuddhūṣaṇam uddhūṣaṇe uddhūṣaṇāni
Vocativeuddhūṣaṇa uddhūṣaṇe uddhūṣaṇāni
Accusativeuddhūṣaṇam uddhūṣaṇe uddhūṣaṇāni
Instrumentaluddhūṣaṇena uddhūṣaṇābhyām uddhūṣaṇaiḥ
Dativeuddhūṣaṇāya uddhūṣaṇābhyām uddhūṣaṇebhyaḥ
Ablativeuddhūṣaṇāt uddhūṣaṇābhyām uddhūṣaṇebhyaḥ
Genitiveuddhūṣaṇasya uddhūṣaṇayoḥ uddhūṣaṇānām
Locativeuddhūṣaṇe uddhūṣaṇayoḥ uddhūṣaṇeṣu

Compound uddhūṣaṇa -

Adverb -uddhūṣaṇam -uddhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria