Declension table of ?uddhuṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuddhuṣaṇam uddhuṣaṇe uddhuṣaṇāni
Vocativeuddhuṣaṇa uddhuṣaṇe uddhuṣaṇāni
Accusativeuddhuṣaṇam uddhuṣaṇe uddhuṣaṇāni
Instrumentaluddhuṣaṇena uddhuṣaṇābhyām uddhuṣaṇaiḥ
Dativeuddhuṣaṇāya uddhuṣaṇābhyām uddhuṣaṇebhyaḥ
Ablativeuddhuṣaṇāt uddhuṣaṇābhyām uddhuṣaṇebhyaḥ
Genitiveuddhuṣaṇasya uddhuṣaṇayoḥ uddhuṣaṇānām
Locativeuddhuṣaṇe uddhuṣaṇayoḥ uddhuṣaṇeṣu

Compound uddhuṣaṇa -

Adverb -uddhuṣaṇam -uddhuṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria