Declension table of ?uddhmāna

Deva

NeuterSingularDualPlural
Nominativeuddhmānam uddhmāne uddhmānāni
Vocativeuddhmāna uddhmāne uddhmānāni
Accusativeuddhmānam uddhmāne uddhmānāni
Instrumentaluddhmānena uddhmānābhyām uddhmānaiḥ
Dativeuddhmānāya uddhmānābhyām uddhmānebhyaḥ
Ablativeuddhmānāt uddhmānābhyām uddhmānebhyaḥ
Genitiveuddhmānasya uddhmānayoḥ uddhmānānām
Locativeuddhmāne uddhmānayoḥ uddhmāneṣu

Compound uddhmāna -

Adverb -uddhmānam -uddhmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria