Declension table of ?uddhita

Deva

NeuterSingularDualPlural
Nominativeuddhitam uddhite uddhitāni
Vocativeuddhita uddhite uddhitāni
Accusativeuddhitam uddhite uddhitāni
Instrumentaluddhitena uddhitābhyām uddhitaiḥ
Dativeuddhitāya uddhitābhyām uddhitebhyaḥ
Ablativeuddhitāt uddhitābhyām uddhitebhyaḥ
Genitiveuddhitasya uddhitayoḥ uddhitānām
Locativeuddhite uddhitayoḥ uddhiteṣu

Compound uddhita -

Adverb -uddhitam -uddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria