Declension table of ?uddhita

Deva

MasculineSingularDualPlural
Nominativeuddhitaḥ uddhitau uddhitāḥ
Vocativeuddhita uddhitau uddhitāḥ
Accusativeuddhitam uddhitau uddhitān
Instrumentaluddhitena uddhitābhyām uddhitaiḥ uddhitebhiḥ
Dativeuddhitāya uddhitābhyām uddhitebhyaḥ
Ablativeuddhitāt uddhitābhyām uddhitebhyaḥ
Genitiveuddhitasya uddhitayoḥ uddhitānām
Locativeuddhite uddhitayoḥ uddhiteṣu

Compound uddhita -

Adverb -uddhitam -uddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria