Declension table of ?uddhavasandeśa

Deva

MasculineSingularDualPlural
Nominativeuddhavasandeśaḥ uddhavasandeśau uddhavasandeśāḥ
Vocativeuddhavasandeśa uddhavasandeśau uddhavasandeśāḥ
Accusativeuddhavasandeśam uddhavasandeśau uddhavasandeśān
Instrumentaluddhavasandeśena uddhavasandeśābhyām uddhavasandeśaiḥ uddhavasandeśebhiḥ
Dativeuddhavasandeśāya uddhavasandeśābhyām uddhavasandeśebhyaḥ
Ablativeuddhavasandeśāt uddhavasandeśābhyām uddhavasandeśebhyaḥ
Genitiveuddhavasandeśasya uddhavasandeśayoḥ uddhavasandeśānām
Locativeuddhavasandeśe uddhavasandeśayoḥ uddhavasandeśeṣu

Compound uddhavasandeśa -

Adverb -uddhavasandeśam -uddhavasandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria