Declension table of ?uddhavadūta

Deva

MasculineSingularDualPlural
Nominativeuddhavadūtaḥ uddhavadūtau uddhavadūtāḥ
Vocativeuddhavadūta uddhavadūtau uddhavadūtāḥ
Accusativeuddhavadūtam uddhavadūtau uddhavadūtān
Instrumentaluddhavadūtena uddhavadūtābhyām uddhavadūtaiḥ uddhavadūtebhiḥ
Dativeuddhavadūtāya uddhavadūtābhyām uddhavadūtebhyaḥ
Ablativeuddhavadūtāt uddhavadūtābhyām uddhavadūtebhyaḥ
Genitiveuddhavadūtasya uddhavadūtayoḥ uddhavadūtānām
Locativeuddhavadūte uddhavadūtayoḥ uddhavadūteṣu

Compound uddhavadūta -

Adverb -uddhavadūtam -uddhavadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria