Declension table of ?uddhatiśrit

Deva

MasculineSingularDualPlural
Nominativeuddhatiśrit uddhatiśritau uddhatiśritaḥ
Vocativeuddhatiśrit uddhatiśritau uddhatiśritaḥ
Accusativeuddhatiśritam uddhatiśritau uddhatiśritaḥ
Instrumentaluddhatiśritā uddhatiśridbhyām uddhatiśridbhiḥ
Dativeuddhatiśrite uddhatiśridbhyām uddhatiśridbhyaḥ
Ablativeuddhatiśritaḥ uddhatiśridbhyām uddhatiśridbhyaḥ
Genitiveuddhatiśritaḥ uddhatiśritoḥ uddhatiśritām
Locativeuddhatiśriti uddhatiśritoḥ uddhatiśritsu

Compound uddhatiśrit -

Adverb -uddhatiśrit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria