Declension table of ?uddhatatva

Deva

NeuterSingularDualPlural
Nominativeuddhatatvam uddhatatve uddhatatvāni
Vocativeuddhatatva uddhatatve uddhatatvāni
Accusativeuddhatatvam uddhatatve uddhatatvāni
Instrumentaluddhatatvena uddhatatvābhyām uddhatatvaiḥ
Dativeuddhatatvāya uddhatatvābhyām uddhatatvebhyaḥ
Ablativeuddhatatvāt uddhatatvābhyām uddhatatvebhyaḥ
Genitiveuddhatatvasya uddhatatvayoḥ uddhatatvānām
Locativeuddhatatve uddhatatvayoḥ uddhatatveṣu

Compound uddhatatva -

Adverb -uddhatatvam -uddhatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria