Declension table of ?uddhatamanaskā

Deva

FeminineSingularDualPlural
Nominativeuddhatamanaskā uddhatamanaske uddhatamanaskāḥ
Vocativeuddhatamanaske uddhatamanaske uddhatamanaskāḥ
Accusativeuddhatamanaskām uddhatamanaske uddhatamanaskāḥ
Instrumentaluddhatamanaskayā uddhatamanaskābhyām uddhatamanaskābhiḥ
Dativeuddhatamanaskāyai uddhatamanaskābhyām uddhatamanaskābhyaḥ
Ablativeuddhatamanaskāyāḥ uddhatamanaskābhyām uddhatamanaskābhyaḥ
Genitiveuddhatamanaskāyāḥ uddhatamanaskayoḥ uddhatamanaskānām
Locativeuddhatamanaskāyām uddhatamanaskayoḥ uddhatamanaskāsu

Adverb -uddhatamanaskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria