Declension table of ?uddhatamanasā

Deva

FeminineSingularDualPlural
Nominativeuddhatamanasā uddhatamanase uddhatamanasāḥ
Vocativeuddhatamanase uddhatamanase uddhatamanasāḥ
Accusativeuddhatamanasām uddhatamanase uddhatamanasāḥ
Instrumentaluddhatamanasayā uddhatamanasābhyām uddhatamanasābhiḥ
Dativeuddhatamanasāyai uddhatamanasābhyām uddhatamanasābhyaḥ
Ablativeuddhatamanasāyāḥ uddhatamanasābhyām uddhatamanasābhyaḥ
Genitiveuddhatamanasāyāḥ uddhatamanasayoḥ uddhatamanasānām
Locativeuddhatamanasāyām uddhatamanasayoḥ uddhatamanasāsu

Adverb -uddhatamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria