Declension table of ?uddhatamanas

Deva

MasculineSingularDualPlural
Nominativeuddhatamanāḥ uddhatamanasau uddhatamanasaḥ
Vocativeuddhatamanaḥ uddhatamanasau uddhatamanasaḥ
Accusativeuddhatamanasam uddhatamanasau uddhatamanasaḥ
Instrumentaluddhatamanasā uddhatamanobhyām uddhatamanobhiḥ
Dativeuddhatamanase uddhatamanobhyām uddhatamanobhyaḥ
Ablativeuddhatamanasaḥ uddhatamanobhyām uddhatamanobhyaḥ
Genitiveuddhatamanasaḥ uddhatamanasoḥ uddhatamanasām
Locativeuddhatamanasi uddhatamanasoḥ uddhatamanaḥsu

Compound uddhatamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria