Declension table of ?uddhasta

Deva

MasculineSingularDualPlural
Nominativeuddhastaḥ uddhastau uddhastāḥ
Vocativeuddhasta uddhastau uddhastāḥ
Accusativeuddhastam uddhastau uddhastān
Instrumentaluddhastena uddhastābhyām uddhastaiḥ uddhastebhiḥ
Dativeuddhastāya uddhastābhyām uddhastebhyaḥ
Ablativeuddhastāt uddhastābhyām uddhastebhyaḥ
Genitiveuddhastasya uddhastayoḥ uddhastānām
Locativeuddhaste uddhastayoḥ uddhasteṣu

Compound uddhasta -

Adverb -uddhastam -uddhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria