Declension table of ?uddhartavya

Deva

NeuterSingularDualPlural
Nominativeuddhartavyam uddhartavye uddhartavyāni
Vocativeuddhartavya uddhartavye uddhartavyāni
Accusativeuddhartavyam uddhartavye uddhartavyāni
Instrumentaluddhartavyena uddhartavyābhyām uddhartavyaiḥ
Dativeuddhartavyāya uddhartavyābhyām uddhartavyebhyaḥ
Ablativeuddhartavyāt uddhartavyābhyām uddhartavyebhyaḥ
Genitiveuddhartavyasya uddhartavyayoḥ uddhartavyānām
Locativeuddhartavye uddhartavyayoḥ uddhartavyeṣu

Compound uddhartavya -

Adverb -uddhartavyam -uddhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria