Declension table of ?uddhartṛ

Deva

NeuterSingularDualPlural
Nominativeuddhartṛ uddhartṛṇī uddhartṝṇi
Vocativeuddhartṛ uddhartṛṇī uddhartṝṇi
Accusativeuddhartṛ uddhartṛṇī uddhartṝṇi
Instrumentaluddhartṛṇā uddhartṛbhyām uddhartṛbhiḥ
Dativeuddhartṛṇe uddhartṛbhyām uddhartṛbhyaḥ
Ablativeuddhartṛṇaḥ uddhartṛbhyām uddhartṛbhyaḥ
Genitiveuddhartṛṇaḥ uddhartṛṇoḥ uddhartṝṇām
Locativeuddhartṛṇi uddhartṛṇoḥ uddhartṛṣu

Compound uddhartṛ -

Adverb -uddhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria