Declension table of ?uddharāvasṛjā

Deva

FeminineSingularDualPlural
Nominativeuddharāvasṛjā uddharāvasṛje uddharāvasṛjāḥ
Vocativeuddharāvasṛje uddharāvasṛje uddharāvasṛjāḥ
Accusativeuddharāvasṛjām uddharāvasṛje uddharāvasṛjāḥ
Instrumentaluddharāvasṛjayā uddharāvasṛjābhyām uddharāvasṛjābhiḥ
Dativeuddharāvasṛjāyai uddharāvasṛjābhyām uddharāvasṛjābhyaḥ
Ablativeuddharāvasṛjāyāḥ uddharāvasṛjābhyām uddharāvasṛjābhyaḥ
Genitiveuddharāvasṛjāyāḥ uddharāvasṛjayoḥ uddharāvasṛjānām
Locativeuddharāvasṛjāyām uddharāvasṛjayoḥ uddharāvasṛjāsu

Adverb -uddharāvasṛjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria