Declension table of ?uddharaṇīya

Deva

NeuterSingularDualPlural
Nominativeuddharaṇīyam uddharaṇīye uddharaṇīyāni
Vocativeuddharaṇīya uddharaṇīye uddharaṇīyāni
Accusativeuddharaṇīyam uddharaṇīye uddharaṇīyāni
Instrumentaluddharaṇīyena uddharaṇīyābhyām uddharaṇīyaiḥ
Dativeuddharaṇīyāya uddharaṇīyābhyām uddharaṇīyebhyaḥ
Ablativeuddharaṇīyāt uddharaṇīyābhyām uddharaṇīyebhyaḥ
Genitiveuddharaṇīyasya uddharaṇīyayoḥ uddharaṇīyānām
Locativeuddharaṇīye uddharaṇīyayoḥ uddharaṇīyeṣu

Compound uddharaṇīya -

Adverb -uddharaṇīyam -uddharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria