Declension table of ?uddharṣiṇī

Deva

FeminineSingularDualPlural
Nominativeuddharṣiṇī uddharṣiṇyau uddharṣiṇyaḥ
Vocativeuddharṣiṇi uddharṣiṇyau uddharṣiṇyaḥ
Accusativeuddharṣiṇīm uddharṣiṇyau uddharṣiṇīḥ
Instrumentaluddharṣiṇyā uddharṣiṇībhyām uddharṣiṇībhiḥ
Dativeuddharṣiṇyai uddharṣiṇībhyām uddharṣiṇībhyaḥ
Ablativeuddharṣiṇyāḥ uddharṣiṇībhyām uddharṣiṇībhyaḥ
Genitiveuddharṣiṇyāḥ uddharṣiṇyoḥ uddharṣiṇīnām
Locativeuddharṣiṇyām uddharṣiṇyoḥ uddharṣiṇīṣu

Compound uddharṣiṇi - uddharṣiṇī -

Adverb -uddharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria