Declension table of ?uddharṣaṇī

Deva

FeminineSingularDualPlural
Nominativeuddharṣaṇī uddharṣaṇyau uddharṣaṇyaḥ
Vocativeuddharṣaṇi uddharṣaṇyau uddharṣaṇyaḥ
Accusativeuddharṣaṇīm uddharṣaṇyau uddharṣaṇīḥ
Instrumentaluddharṣaṇyā uddharṣaṇībhyām uddharṣaṇībhiḥ
Dativeuddharṣaṇyai uddharṣaṇībhyām uddharṣaṇībhyaḥ
Ablativeuddharṣaṇyāḥ uddharṣaṇībhyām uddharṣaṇībhyaḥ
Genitiveuddharṣaṇyāḥ uddharṣaṇyoḥ uddharṣaṇīnām
Locativeuddharṣaṇyām uddharṣaṇyoḥ uddharṣaṇīṣu

Compound uddharṣaṇi - uddharṣaṇī -

Adverb -uddharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria