Declension table of ?uddharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuddharṣaṇam uddharṣaṇe uddharṣaṇāni
Vocativeuddharṣaṇa uddharṣaṇe uddharṣaṇāni
Accusativeuddharṣaṇam uddharṣaṇe uddharṣaṇāni
Instrumentaluddharṣaṇena uddharṣaṇābhyām uddharṣaṇaiḥ
Dativeuddharṣaṇāya uddharṣaṇābhyām uddharṣaṇebhyaḥ
Ablativeuddharṣaṇāt uddharṣaṇābhyām uddharṣaṇebhyaḥ
Genitiveuddharṣaṇasya uddharṣaṇayoḥ uddharṣaṇānām
Locativeuddharṣaṇe uddharṣaṇayoḥ uddharṣaṇeṣu

Compound uddharṣaṇa -

Adverb -uddharṣaṇam -uddharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria