Declension table of ?uddharṣaṇa

Deva

MasculineSingularDualPlural
Nominativeuddharṣaṇaḥ uddharṣaṇau uddharṣaṇāḥ
Vocativeuddharṣaṇa uddharṣaṇau uddharṣaṇāḥ
Accusativeuddharṣaṇam uddharṣaṇau uddharṣaṇān
Instrumentaluddharṣaṇena uddharṣaṇābhyām uddharṣaṇaiḥ uddharṣaṇebhiḥ
Dativeuddharṣaṇāya uddharṣaṇābhyām uddharṣaṇebhyaḥ
Ablativeuddharṣaṇāt uddharṣaṇābhyām uddharṣaṇebhyaḥ
Genitiveuddharṣaṇasya uddharṣaṇayoḥ uddharṣaṇānām
Locativeuddharṣaṇe uddharṣaṇayoḥ uddharṣaṇeṣu

Compound uddharṣaṇa -

Adverb -uddharṣaṇam -uddharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria