Declension table of ?uddhana

Deva

MasculineSingularDualPlural
Nominativeuddhanaḥ uddhanau uddhanāḥ
Vocativeuddhana uddhanau uddhanāḥ
Accusativeuddhanam uddhanau uddhanān
Instrumentaluddhanena uddhanābhyām uddhanaiḥ uddhanebhiḥ
Dativeuddhanāya uddhanābhyām uddhanebhyaḥ
Ablativeuddhanāt uddhanābhyām uddhanebhyaḥ
Genitiveuddhanasya uddhanayoḥ uddhanānām
Locativeuddhane uddhanayoḥ uddhaneṣu

Compound uddhana -

Adverb -uddhanam -uddhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria