Declension table of ?uddhamavidhamā

Deva

FeminineSingularDualPlural
Nominativeuddhamavidhamā uddhamavidhame uddhamavidhamāḥ
Vocativeuddhamavidhame uddhamavidhame uddhamavidhamāḥ
Accusativeuddhamavidhamām uddhamavidhame uddhamavidhamāḥ
Instrumentaluddhamavidhamayā uddhamavidhamābhyām uddhamavidhamābhiḥ
Dativeuddhamavidhamāyai uddhamavidhamābhyām uddhamavidhamābhyaḥ
Ablativeuddhamavidhamāyāḥ uddhamavidhamābhyām uddhamavidhamābhyaḥ
Genitiveuddhamavidhamāyāḥ uddhamavidhamayoḥ uddhamavidhamānām
Locativeuddhamavidhamāyām uddhamavidhamayoḥ uddhamavidhamāsu

Adverb -uddhamavidhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria