Declension table of uddhama

Deva

MasculineSingularDualPlural
Nominativeuddhamaḥ uddhamau uddhamāḥ
Vocativeuddhama uddhamau uddhamāḥ
Accusativeuddhamam uddhamau uddhamān
Instrumentaluddhamena uddhamābhyām uddhamaiḥ uddhamebhiḥ
Dativeuddhamāya uddhamābhyām uddhamebhyaḥ
Ablativeuddhamāt uddhamābhyām uddhamebhyaḥ
Genitiveuddhamasya uddhamayoḥ uddhamānām
Locativeuddhame uddhamayoḥ uddhameṣu

Compound uddhama -

Adverb -uddhamam -uddhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria