Declension table of ?uddhārya

Deva

NeuterSingularDualPlural
Nominativeuddhāryam uddhārye uddhāryāṇi
Vocativeuddhārya uddhārye uddhāryāṇi
Accusativeuddhāryam uddhārye uddhāryāṇi
Instrumentaluddhāryeṇa uddhāryābhyām uddhāryaiḥ
Dativeuddhāryāya uddhāryābhyām uddhāryebhyaḥ
Ablativeuddhāryāt uddhāryābhyām uddhāryebhyaḥ
Genitiveuddhāryasya uddhāryayoḥ uddhāryāṇām
Locativeuddhārye uddhāryayoḥ uddhāryeṣu

Compound uddhārya -

Adverb -uddhāryam -uddhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria